close
1.

図書

図書
वाचस्पतिमिश्रविरचिता ; ढुण्ढिराजशास्त्रिणा सङ्कलिता विषमस्थलटिप्पण्या समलङ्कृता तेनैव संस्कृता च
出版情報: Varanasi : Chaukhambha Sanskrit Sansthan, 2010
シリーズ名: काशी संस्कृत ग्रन्थमाला ; 116
所蔵情報: loading…
2.

図書

図書
वाचस्पतिमिश्रविरचिता ; ढुण्ढिराजशास्त्रिणा सङ्कलिता विषमस्थलटिप्पण्या समलङ्कृता तेनैव संस्कृता च
出版情報: Varanasi : Chaukhambha Sanskrit Sansthan, 2010
シリーズ名: काशी संस्कृत ग्रन्थमाला ; 116
所蔵情報: loading…
3.

図書

図書
by T.S. Rukmani
出版情報: New Delhi : Munshiram Manoharlal, 2001
所蔵情報: loading…
4.

図書

図書
शङ्करभगवत्पादाचार्यविरचितम् ; एस्. सुब्रह्मण्यशास्त्रिणा संशोध्य पाठभेदटिप्पण्यादिभिः सम्पादितम्
出版情報: माउण्ट आबू : महेश-अनुसन्धान-संस्थानम्, 1979-1986
シリーズ名: अद्वैतग्रन्थरत्नमञ्जूषा ; 21, 24, 28 रत्नम्
所蔵情報: loading…
目次情報: 続きを見る
खण्डः 1., 1. ईशावास्योपनिषत् टीकाकृतः, आनन्दगिरिः
2. केनोपनिषत् : पदवाक्यभाष्ययुता टीकाकृतः, आनन्दगिरिः
3. काठकोपनिषत् टीकाकृतः, आनन्दगिरिः, गोपालयतीन्द्रश्च
4. मुण्डकोपनिषत् टीकाकृतः, आनन्दगिरिः
5. प्रश्नोपनिषत् टीकाकृतः, आनन्दगिरिः
6. माण्डूक्योपनिषत् : गौडपादकारिकायुता टीकाकृतः, अनुभूतिस्वरूपाचार्यः, आनन्दगिरिश्च
7. तैत्तिरीयोपनिषत् : सटीकवार्तिकयुता टीकाकृतः, आनन्दगिरिः, अच्युतकृष्णानन्दतीर्थश्च
8. ऐतरेयोपनिषत् टीकाकृतः, आनन्दगिरिः
खण्डः 2. सामवेदीया छान्दोग्योपनिषत् = Sāmaveda's Chhandogyopanishad
3. Kāṇvaśākhīyā Śrī Br̥hadāraṇyakopaniṣat = The Bṛhadaranyakop[a]nishad
खण्डः 1., 1. ईशावास्योपनिषत् टीकाकृतः, आनन्दगिरिः
2. केनोपनिषत् : पदवाक्यभाष्ययुता टीकाकृतः, आनन्दगिरिः
3. काठकोपनिषत् टीकाकृतः, आनन्दगिरिः, गोपालयतीन्द्रश्च
5.

図書

図書
संशोधनकर्ता, "साधले" इत्युपाह्व-शम्भुजनुर्गजाननशर्मा
出版情報: दिल्ली : परिमल पब्लिकेशन्स, 1985
シリーズ名: परिमल संस्कृत ग्रन्थमाला ; no. 17
所蔵情報: loading…
目次情報: 続きを見る
1. अद्वैत भाष्यम् शङ्कराचार्याः
2. शां. भाष्यव्याख्या आनन्दगिरिः
3. भाष्यम् रामानुजाचार्याः
4. रा. भा, तात्पर्यचन्द्रिका देशिकाचार्यवेंकटनाथः
5. (माध्व०) भाष्यम् आनन्दतीर्थः
6. प्रमेयदीपिका जयतीर्थः
7. पैशाचभाष्यम् हनुमान्
8. ब्रह्मानन्दगिर्याख्यानम् वेंकटनाथः
9. तत्त्वदीपिका वल्लभाचार्याः
10. अमृततरङ्गिणी पुरुषोत्तमजी
11. भारतभावदीपः नीलकण्ठः
12. गीतार्थसंग्रहः यामुनमुनिः
13. गीतार्थसंग्रहरक्षा देशिकाचार्यो वेंकटनाथः
14. (प्रत्यध्यायम्) पद्मपुराणोक्तं गीतामाहात्म्यम्
15. अविगीता (टीप्पण्यः) अनन्ताख्या धूपकरशास्त्रिणः
1. अद्वैत भाष्यम् शङ्कराचार्याः
2. शां. भाष्यव्याख्या आनन्दगिरिः
3. भाष्यम् रामानुजाचार्याः